B 115-11 Ācārasāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 115/11
Title: Ācārasāratantra
Dimensions: 32 x 12.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2744
Remarks:
Reel No. B 115-11 Inventory No. 158
Title [Cīn]Ācārasāratantra
Remarks It is also known as Cīnācāratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Folios 9
Lines per Folio 11
Foliation figures on the verso ; in the upper left-hand margin under the marginal title cīna.and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/2744
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīdevy uvāca
mahācīna kramācāra sūcito na prakāśitaḥ ||
idānīṃ kathayeśāna yadi snehosti(!) māṃ prati ||
iti pṛṣṭa purā devyā kailāśa śikhare haraḥ ||
ciṃtayāmāsa manasā kiṃcidā kalite kṣaṇaḥ ||
iyamutkaṃṭhitā bhūyo yanmāṃ prarayati priyae ||
cīnācāra kramaṃ vaktuṃ tatprakāśya kathaṃ mayā ||
iti guptataraḥ soya sācāraḥ siddhidāyakaḥ ||
strīṇāṃ caṃcala vuddhyā kathaṃ goptaṃ hi śakyate || (fol. 1v1–3)
End
saṃvatsaraṃ pratidinaṃ prayatatstrikālaṃ
śakroniṣevya vijayāṃ vidhināvaśiṣṭa ||
jitvāvalāsuramabhūtha devarāja
prapayya(!) viśvasamanasya sa labdhakāmaḥ ||
etat rahasya muditaṃ paramaṃ nigūḍhaṃ
kutrāpi naiva kamanīyam idaṃ kadācit
utkaṃṭhyā tava mayā na tu pūrvavṛttam
devitvam api vidhinā pravidhāyatā tat || (fol. 9r5–7)
Colophon
ityācārasārataṃtre haragaurīsaṃvāde paramarahasyātirahasyakathane saṃvidākalpe saṃvichodhanasvīkāravidhiḥ || || saptamapaṭalaḥ || || ❁ || (fol. 9r7–8)
Microfilm Details
Reel No. B 115/11
Date of Filming 06-10-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 3 and on the filmcard is written only B 114 instead of the Reel. No. B 115/11
Catalogued by MS/SG
Date 24-05-2006
Bibliography