B 115-11 Ācārasāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 115/11
Title: Ācārasāratantra
Dimensions: 32 x 12.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2744
Remarks:


Reel No. B 115-11 Inventory No. 158

Title [Cīn]Ācārasāratantra

Remarks It is also known as Cīnācāratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 9

Lines per Folio 11

Foliation figures on the verso ; in the upper left-hand margin under the marginal title cīna.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2744

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīdevy uvāca

mahācīna kramācāra sūcito na prakāśitaḥ ||

idānīṃ kathayeśāna yadi snehosti(!) māṃ prati ||

iti pṛṣṭa purā devyā kailāśa śikhare haraḥ ||

ciṃtayāmāsa manasā kiṃcidā kalite kṣaṇaḥ ||

iyamutkaṃṭhitā bhūyo yanmāṃ prarayati priyae ||

cīnācāra kramaṃ vaktuṃ tatprakāśya kathaṃ mayā ||

iti guptataraḥ soya sācāraḥ siddhidāyakaḥ ||

strīṇāṃ caṃcala vuddhyā kathaṃ goptaṃ hi śakyate || (fol. 1v1–3)

End

saṃvatsaraṃ pratidinaṃ prayatatstrikālaṃ

śakroniṣevya vijayāṃ vidhināvaśiṣṭa ||

jitvāvalāsuramabhūtha devarāja

prapayya(!) viśvasamanasya sa labdhakāmaḥ ||

etat rahasya muditaṃ paramaṃ nigūḍhaṃ

kutrāpi naiva kamanīyam idaṃ kadācit

utkaṃṭhyā tava mayā na tu pūrvavṛttam

devitvam api vidhinā pravidhāyatā tat || (fol. 9r5–7)

Colophon

ityācārasārataṃtre haragaurīsaṃvāde paramarahasyātirahasyakathane saṃvidākalpe saṃvichodhanasvīkāravidhiḥ || || saptamapaṭalaḥ || || ❁ || (fol. 9r7–8)

Microfilm Details

Reel No. B 115/11

Date of Filming 06-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3 and on the filmcard is written only B 114 instead of the Reel. No. B 115/11

Catalogued by MS/SG

Date 24-05-2006

Bibliography